A 1230-4 Jhaṅkeśvarīpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1230/4
Title: Jhaṅkeśvarīpūjāvidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1230-4 MTM Inventory No.: 95523

Title Jhaṅkeśvarīpūjāvidhi

Remarks This is the second part of a MTM which also contains the text Mālāśodhanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 22.8 x 9.9 cm

Folios 2

Lines per Folio 8

Place of Deposit NAK

Accession No. 1/882

Used for edition

Manuscript Features

Excerpts

«Complete transcript:»

tato jhaṃkeśvarīpūjā || āvāhana || trideva || yoginī || ādhāraśakte, tyādi || indrādi || brahmanyā(2)di || jayādi || āsana || vṛṣāsnāya pādukāṃ || siṃhāsnāya pādukāṃ || triyāñjali 3 || aiṁ hrīṁ śrīṁ hyphreṁ hauṁ (3) jhāṁ jhīṁ jhūṁ jhmlvyūṁ jhaṁkeśvarīdevyāyai pādukāṃ || ṣaḍaṅga || āvāhanādi || dhenu || yonimudra(4)n darśayat || dhūpa || dīpa || jāpa || trideva || yogiṃ || jhmlvyūṁ svāhā 10 || stotra || oṃ namaḥ jhaṃkeśvarā(5)yai || sarvvālaṅkāladehā, ulasisavaśiro, hāramālā vilambi, jihvā lālāyamānā (6) rudhiramanudinaṃ, svādasantuṣṭamānā | yā gaṃmyā saṅga madhye kahakaha kāle || nasyakiḍā vi(7)laṃvī, sā devi naumi nityaṃ jagadasubhakali, devī jhaṃkeśvarīśi ||

iti jhaṃkeśvarī stotra samā(8)ptaḥ ||    ||

iti jhaṃkeśvarīpūjāvidhi ||     ||     || śubha || (exp.3:1–8)

Microfilm Details

Reel No. A 1230/04b

Date of Filming 03-06-1987

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exp. 3

A 1293/10

Catalogued by JM/KT

Date 28-12-2005

Bibliography